A 387-3 Śiśupālavadha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 387/3
Title: Śiśupālavadha
Dimensions: 26 x 9.3 cm x 228 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/743
Remarks: AN?
Reel No. A 387-3 Inventory No.:65496
Reel No. A 387/3
Title Śiśupālavadha
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 26 x 9.3 cm
Folios 228
Lines per Folio 4-5
Foliation figures in the right margin of the verso
Owner of MS NAK
Place of Deposit NAK
Accession No. 4-743
Used for edition yes/no
Manuscript Features:
Marginal and interlinear notes are found in the MS.
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
śriyaḥ patiḥ śrīmati śāsituṃ jagaj jagannivāso vasudevasadmani |
vasan dadarśāvataraṃ tam aṃbarād biraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ ||
(fol. 1v)
«Sub-colophon:»
iti śrīmāghakṛtau śiśupālavadhe mahākāvye nāradasaṃbhāṣa[[ṇa]]⟪na⟫ṃ nāma prathamaḥ sarggaḥ || (fol. 12r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye dvitīyaḥ sarggaḥ || (fol. 23v)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye viṣṇuprasthānaṃ nāma tṛtīyaḥ sarggaḥ ||
(fol. 34r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye parvvatavarṇṇano nāma caturthaḥ sarggaḥ || (fol. 44r)
iti śrīmāghakṛte mahākāvye śryaṅke śiśupālavadhe senāniveśavarṇṇano nāma paṃcamaḥ sarggaḥ || (fol. 54v)
iti śrīmāghakṛte mahākāvye śiśupālavadhe sarvvartuvarṇṇano nāma ṣaṣṭhaḥ sarggaḥ || (fols. 65r-v)
iti śrīmāghakṛte mahākāvye śiśupālavadhe kusumāvakrīḍā nāma saptamaḥ sarggaḥ || (fol. 76v)
iti śrīmāghakṛte mahākāvye śiśupālavadhe jalakrīḍano ⟪na⟫[[nā]]ma aṣṭamaḥ sarggaḥ || (fol. 87r-v)
iti śrīmāghakṛtau mahākāvye śiśupālavadhe pradoṣavarṇṇano nāma navamaḥ sarggaḥ || (fol. 99r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye rativarṇṇano nā[[ma]] daśamaḥ sarggaḥ || (fol. 110v)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye prabhātavarṇṇano nāma ekādaśaḥ sarggaḥ || (fol. 123r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye kṛṣṇaprayāṇavarṇṇano nāma dvādaśaḥ sarggaḥ || (fol. 134v)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye yudhiṣṭhiravarṇṇano nāma trayodaśaḥ sarggaḥ || (fol. 145r)
iti śrīśiśupālavadhe mahākāvye caturddaśaḥ sarggaḥ || (fol. 157r)
iti śrīśiśupālavadhe mahākāvye pañcadaśaḥ sarggaḥ || (fol. 171v)
iti śrīśiśupālavadhe mahākāvye ṣoḍaśaḥ sarggaḥ || (fol. 182r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye saptadaśaḥ sarggaḥ || (fol. 193r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye dolāyuddhaṃ nāmāṣṭādaśaḥ sarggaḥ ||
(fol. 207r)
iti śrīmāghakṛtau śiśupālavadhe mahākāvye dutkaro nāma ekonaviṃśatiḥ sarggaḥ ||
(fol. 217r)
iti śrīmāghakatau śiśupālavadhe mahākāvye viṃśatitamaḥ sarggaḥ || (fol. 228r)
End
śriyā juṣṭaṃ divyais sapaṭaharavair anvitaṃ puṣpavarṣair
vvapu pūś caidyasya kṣaṇam ṛṣigaṇai stūyamānaṃ nināya |
prakāśenākāśe dinakarakarān vikṣipad vismitākṣair
nnarendrenopendraṃ vapur atha viśaddhām avīkṣāṃ babhūva || (fol. 228r)
Colophon
samāptaś cāyaṃ granthaḥ ||
abde khagnivasau māse mārgge hastimukhe tithau |
gaurīśaṃkaraśarmmasau māghakāvyaṃ mudālikhat ||
saṃvat 831 mārggaśiraśuklacaturthī, pūrvāṣāḍhāpara-uttarāṣāḍhānakṣatra, gaṃdhayoga, somavāra thva kuhnu, svaharanihmayā, vantāgṛhadvijavaraṣrībhavānīśaṅkarasya putra, ṣrīgaurīśaṅkareṇa thva māghakāvya coya dhunakā juro|| śrībhavānyai namaḥ|| śubham bhavatu ||
puṣpeṣu jātī nagareṣu kāntī, nārṣu rambhā puruṣeṣu viṣṇuḥ |
nadīṣu gaṃgā nṛpatau ca rāmaḥ kāvyeṣu māghaḥ kavi kālidāsaḥ || (fol. 228r–v)
Microfilm Details
Reel No. A 387/3
Date of Filming 11-07-72
Exposures 231
Used Copy Berlin
Type of Film Negative
Catalogued by DA
Date 2002
Bibliography