A 387-3 Śiśupālavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 387/3
Title: Śiśupālavadha
Dimensions: 26 x 9.3 cm x 228 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/743
Remarks: AN?


Reel No. A 387-3 Inventory No.:65496

Reel No. A 387/3

Title Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26 x 9.3 cm

Folios 228

Lines per Folio 4-5

Foliation figures in the right margin of the verso

Owner of MS NAK

Place of Deposit NAK

Accession No. 4-743

Used for edition yes/no

Manuscript Features:

Marginal and interlinear notes are found in the MS.

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

śriyaḥ patiḥ śrīmati śāsituṃ jagaj jagannivāso vasudevasadmani |

vasan dadarśāvataraṃ tam aṃbarād biraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ ||

(fol. 1v)

«Sub-colophon:»

iti śrīmāghakṛtau śiśupālavadhe mahākāvye nāradasaṃbhāṣa[[ṇa]]⟪na⟫ṃ nāma prathamaḥ sarggaḥ || (fol. 12r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye dvitīyaḥ sarggaḥ || (fol. 23v)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye viṣṇuprasthānaṃ nāma tṛtīyaḥ sarggaḥ ||

(fol. 34r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye parvvatavarṇṇano nāma caturthaḥ sarggaḥ || (fol. 44r)

iti śrīmāghakṛte mahākāvye śryaṅke śiśupālavadhe senāniveśavarṇṇano nāma paṃcamaḥ sarggaḥ || (fol. 54v)

iti śrīmāghakṛte mahākāvye śiśupālavadhe sarvvartuvarṇṇano nāma ṣaṣṭhaḥ sarggaḥ || (fols. 65r-v)

iti śrīmāghakṛte mahākāvye śiśupālavadhe kusumāvakrīḍā nāma saptamaḥ sarggaḥ || (fol. 76v)

iti śrīmāghakṛte mahākāvye śiśupālavadhe jalakrīḍano ⟪na⟫[[nā]]ma aṣṭamaḥ sarggaḥ || (fol. 87r-v)

iti śrīmāghakṛtau mahākāvye śiśupālavadhe pradoṣavarṇṇano nāma navamaḥ sarggaḥ || (fol. 99r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye rativarṇṇano nā[[ma]] daśamaḥ sarggaḥ || (fol. 110v)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye prabhātavarṇṇano nāma ekādaśaḥ sarggaḥ || (fol. 123r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye kṛṣṇaprayāṇavarṇṇano nāma dvādaśaḥ sarggaḥ || (fol. 134v)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye yudhiṣṭhiravarṇṇano nāma trayodaśaḥ sarggaḥ || (fol. 145r)

iti śrīśiśupālavadhe mahākāvye caturddaśaḥ sarggaḥ || (fol. 157r)

iti śrīśiśupālavadhe mahākāvye pañcadaśaḥ sarggaḥ || (fol. 171v)

iti śrīśiśupālavadhe mahākāvye ṣoḍaśaḥ sarggaḥ || (fol. 182r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye saptadaśaḥ sarggaḥ || (fol. 193r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye dolāyuddhaṃ nāmāṣṭādaśaḥ sarggaḥ ||

(fol. 207r)

iti śrīmāghakṛtau śiśupālavadhe mahākāvye dutkaro nāma ekonaviṃśatiḥ sarggaḥ ||

(fol. 217r)

iti śrīmāghakatau śiśupālavadhe mahākāvye viṃśatitamaḥ sarggaḥ || (fol. 228r)

End

śriyā juṣṭaṃ divyais sapaṭaharavair anvitaṃ puṣpavarṣair

vvapu pūś caidyasya kṣaṇam ṛṣigaṇai stūyamānaṃ nināya |

prakāśenākāśe dinakarakarān vikṣipad vismitākṣair

nnarendrenopendraṃ vapur atha viśaddhām avīkṣāṃ babhūva || (fol. 228r)

Colophon

samāptaś cāyaṃ granthaḥ ||

abde khagnivasau māse mārgge hastimukhe tithau |

gaurīśaṃkaraśarmmasau māghakāvyaṃ mudālikhat ||

saṃvat 831 mārggaśiraśuklacaturthī, pūrvāṣāḍhāpara-uttarāṣāḍhānakṣatra, gaṃdhayoga, somavāra thva kuhnu, svaharanihmayā, vantāgṛhadvijavaraṣrībhavānīśaṅkarasya putra, ṣrīgaurīśaṅkareṇa thva māghakāvya coya dhunakā juro|| śrībhavānyai namaḥ|| śubham bhavatu ||

puṣpeṣu jātī nagareṣu kāntī, nārṣu rambhā puruṣeṣu viṣṇuḥ |

nadīṣu gaṃgā nṛpatau ca rāmaḥ kāvyeṣu māghaḥ kavi kālidāsaḥ || (fol. 228r–v)

Microfilm Details

Reel No. A 387/3

Date of Filming 11-07-72

Exposures 231

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002

Bibliography